B 362-9 Pañcakāṭhakāgniprayoga

Manuscript culture infobox

Filmed in: B 362/9
Title: Kātīyatarpaṇavidhi
Dimensions: 24.6 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/363
Remarks:



Reel No. B 362/9

Inventory No. 31905

Title Pañcakāṭhakāgniprayoga

Remarks

Author

Subject Vaidika Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.8 x 10.8 cm

Binding Hole(s)

Folios 16

Lines per Page 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sā. pra. and in

the lower right-hand margin under the word he.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4520


Manuscript Features

Not a MTM text, Title kātīyaprayoga is not found.


On the cover-leaf is written:


bhairavakṛtraḥ ||


paṃcānāṃ kāṭhakānāṃ prayogas teṣāṃ prathamaḥ sāvitraḥ ||

|| || atha sāvitrasya prayogaprāraṃbhaḥ ||


Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||


śrīsitddheśvarāya(!) naamḥ ||


vāṅmomāramaṇān natvā baudhāyanamatānugaṃ ||

kurve kāṭhakavahnīnāṃ prayogaṃ bhairavaḥ sudhīḥ || 1 ||


sāvitro nāciketaś ca tṛtīyo brahmacit smṛtaḥ ||

turyo viśvasṛjas tadvad vahnir āruṇaketukaḥ || 2 ||


catvāro brāhmaṇe hyuktā antya āraṇyake smṛtaḥ |||

ete kāṭhakanāmānaḥ pañcāgnayaḥ udāhṛtāḥ || 3 ||


ādyaistṛbhiḥ samastākhyaḥ ṣaṣṭhaḥ sūtrakṛd īritaḥ ||

nāraṇyādhīti niyamaḥ sāvitrādicatuṣṭaye || 4 || (fol. 1v1–6)


«End»


aiṃdraḥ prāṇo aṃge aṃga iti paśor avadānābhimarśanāṃte auduṃbare pātre praśṇo mṛtyugrahaṃ


gṛhṇāti | vanaspatiyāgānte mṛtyugrahahomaḥ | paśviḍābhakṣaṇānte grahaśeṣaṃ yajamāno barhiṣi


vedyāṃ bhakṣayati prāṇādyabhimarṣaṇaṃ ca || anūpāttasaṃpraiṣāt pūrvaṃ āmikṣayā yatati


srugvimokāṃte vājinayāgaḥ || || nāciketa eva mṛtyugraho nānyatra ityapi matāṃtaraṃ satre ||


taṃ vedahīne cinvīta prathame hani sāvitraṃ syād iti || (fol. 16r4–7)


«Colophon»


iti sāvitrakāṭhakāgner baudhāyanīyaḥ saṃkṣiptaprayogaḥ || (fol. 16r8)


Microfilm Details

Reel No. B 362/9

Date of Filming 03-11-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 04-04-2013

Bibliography