B 362-9 Pañcakāṭhakāgniprayoga
Manuscript culture infobox
Filmed in: B 362/9
Title: Kātīyatarpaṇavidhi
Dimensions: 24.6 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/363
Remarks:
Reel No. B 362/9
Inventory No. 31905
Title Pañcakāṭhakāgniprayoga
Remarks
Author
Subject Vaidika Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.8 x 10.8 cm
Binding Hole(s)
Folios 16
Lines per Page 8
Foliation figures on the verso, in the upper left-hand margin under the abbreviation sā. pra. and in
the lower right-hand margin under the word he.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/4520
Manuscript Features
Not a MTM text, Title kātīyaprayoga is not found.
On the cover-leaf is written:
bhairavakṛtraḥ ||
paṃcānāṃ kāṭhakānāṃ prayogas teṣāṃ prathamaḥ sāvitraḥ ||
|| || atha sāvitrasya prayogaprāraṃbhaḥ ||
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ ||
śrīsitddheśvarāya(!) naamḥ ||
vāṅmomāramaṇān natvā baudhāyanamatānugaṃ ||
kurve kāṭhakavahnīnāṃ prayogaṃ bhairavaḥ sudhīḥ || 1 ||
sāvitro nāciketaś ca tṛtīyo brahmacit smṛtaḥ ||
turyo viśvasṛjas tadvad vahnir āruṇaketukaḥ || 2 ||
catvāro brāhmaṇe hyuktā antya āraṇyake smṛtaḥ |||
ete kāṭhakanāmānaḥ pañcāgnayaḥ udāhṛtāḥ || 3 ||
ādyaistṛbhiḥ samastākhyaḥ ṣaṣṭhaḥ sūtrakṛd īritaḥ ||
nāraṇyādhīti niyamaḥ sāvitrādicatuṣṭaye || 4 || (fol. 1v1–6)
«End»
aiṃdraḥ prāṇo aṃge aṃga iti paśor avadānābhimarśanāṃte auduṃbare pātre praśṇo mṛtyugrahaṃ
gṛhṇāti | vanaspatiyāgānte mṛtyugrahahomaḥ | paśviḍābhakṣaṇānte grahaśeṣaṃ yajamāno barhiṣi
vedyāṃ bhakṣayati prāṇādyabhimarṣaṇaṃ ca || anūpāttasaṃpraiṣāt pūrvaṃ āmikṣayā yatati
srugvimokāṃte vājinayāgaḥ || || nāciketa eva mṛtyugraho nānyatra ityapi matāṃtaraṃ satre ||
taṃ vedahīne cinvīta prathame hani sāvitraṃ syād iti || (fol. 16r4–7)
«Colophon»
iti sāvitrakāṭhakāgner baudhāyanīyaḥ saṃkṣiptaprayogaḥ || (fol. 16r8)
Microfilm Details
Reel No. B 362/9
Date of Filming 03-11-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 04-04-2013
Bibliography